Skip to main content

Text 142

Text 142

Text

Verš

jagadānanda-paṇḍitera śuddha gāḍha bhāva
satyabhāmā-prāya prema ‘vāmya-svabhāva’
jagadānanda-paṇḍitera śuddha gāḍha bhāva
satyabhāmā-prāya prema ‘vāmya-svabhāva’

Synonyms

Synonyma

jagadānanda-paṇḍitera — of Jagadānanda Paṇḍita; śuddha — pure; gāḍha — deep; bhāva — ecstatic love; satyabhāmā-prāya — like Satyabhāmā; prema — his love for the Lord; vāmya-svabhāva — quarrelsome nature.

jagadānanda-paṇḍitera — Jagadānandy Paṇḍita; śuddha — čistá; gāḍha — hluboká; bhāva — extatická láska; satyabhāmā-prāya — jako Satyabhāmā; prema — jeho láska k Pánu; vāmya-svabhāva — hašteřivé povahy.

Translation

Překlad

Jagadānanda Paṇḍita’s pure ecstatic love for Śrī Caitanya Mahāprabhu was very deep. It can be compared to the love of Satyabhāmā, who always quarreled with Lord Kṛṣṇa.

Čistá extatická láska, kterou Jagadānanda Paṇḍita choval ke Śrī Caitanyovi Mahāprabhuovi, byla nesmírně hluboká. Dá se přirovnat k lásce Satyabhāmy, která se s Pánem Kṛṣṇou neustále hádala.