Skip to main content

Text 122

Text 122

Text

Texto

eta bali’ prabhu tāṅre āliṅgana kailā
prabhura kṛpāte kṛṣṇa-preme matta hailā
eta bali’ prabhu tāṅre āliṅgana kailā
prabhura kṛpāte kṛṣṇa-preme matta hailā

Synonyms

Palabra por palabra

eta bali’ — saying this; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — Raghunātha Bhaṭṭa; āliṅgana kailā — embraced; prabhura — of Śrī Caitanya Mahāprabhu; kṛpāte — by the mercy; kṛṣṇa-preme — in love of Kṛṣṇa; matta hailā — became enlivened.

eta bali’ — tras decir esto; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — a Raghunātha Bhaṭṭa; āliṅgana kailā — abrazó; prabhura — de Śrī Caitanya Mahāprabhu; kṛpāte — por la misericordia; kṛṣṇa-preme — con amor por Kṛṣṇa; matta hailā — se sintió vivificado.

Translation

Traducción

After saying this, Śrī Caitanya Mahāprabhu embraced Raghunātha Bhaṭṭa, and by the Lord’s mercy Raghunātha was enlivened with ecstatic love for Kṛṣṇa.

Tras decir esto, Śrī Caitanya Mahāprabhu abrazó a Raghunātha Bhaṭṭa y, por la misericordia del Señor, Raghunātha se llenó de amor extático por Kṛṣṇa.