Skip to main content

Text 52

Text 52

Text

Texto

apāraṁ kasyāpi praṇayi-jana-vṛndasya kutukī
rasa-stomaṁ hṛtvā madhuram upabhoktuṁ kam api yaḥ
rucaṁ svām āvavre dyutim iha tadīyāṁ prakaṭayan
sa devaś caitanyākṛtir atitarāṁ naḥ kṛpayatu
apāraṁ kasyāpi praṇayi-jana-vṛndasya kutukī
rasa-stomaṁ hṛtvā madhuram upabhoktuṁ kam api yaḥ
rucaṁ svām āvavre dyutim iha tadīyāṁ prakaṭayan
sa devaś caitanyākṛtir atitarāṁ naḥ kṛpayatu

Synonyms

Palabra por palabra

apāram — boundless; kasya api — of someone; praṇayi-jana-vṛndasya — of the multitude of lovers; kutukī — one who is curious; rasa-stomam — the group of mellows; hṛtvā — stealing; madhuram — sweet; upabhoktum — to enjoy; kam api — some; yaḥ — who; rucam — luster; svām — own; āvavre — covered; dyutim — luster; iha — here; tadīyām — related to Him; prakaṭayan — manifesting; saḥ — He; devaḥ — the Supreme Personality of Godhead; caitanya-ākṛtiḥ — having the form of Lord Caitanya Mahāprabhu; atitarām — greatly; naḥ — unto us; kṛpayatu — may He show His mercy.

apāram—sin límite; kasya api—de alguien; praṇayi-jana-vṛndasya—de la gran cantidad de amantes; kutukī—aquel que es curioso; rasa-stomam—el grupo de dulzuras; hṛtvā—robando; madhuram—dulce; upabhoktum—disfrutar; kam-api—algo; yaḥ—quien; rucam—brillo; svām—propio; āvavre—cubierto; dyutim—brillo; iha—aquí; tadīyām—relativo a Él; prakaṭayan—manifestando; saḥ—Él; devaḥ—la Suprema Personalidad de Dios; caitanya-ākṛtiḥ—que tiene la forma de Śrī Caitanya Mahāprabhu; atitarām—grandemente; naḥ—a nosotros; kṛpayatu—muestre Él Su misericordia.

Translation

Traducción

“Lord Kṛṣṇa desired to taste the limitless nectarean mellows of the love of one of His multitude of loving damsels [Śrī Rādhā], and so He has assumed the form of Lord Caitanya. He has tasted that love while hiding His own dark complexion with Her effulgent yellow color. May that Lord Caitanya confer upon us His grace.”

«Śrī Kṛṣṇa deseaba saborear el néctar de las dulzuras sin límite del amor de una entre la gran cantidad de Sus amorosas doncellas [Śrī Rādhā] y por esto ha adoptado la forma de Śrī Caitanya. Ha saboreado ese amor mientras ocultaba Su piel oscura con el refulgente color amarillo de Ella. Que Śrī Caitanya nos confiera Su gracia.»

Purport

Significado

texts 51 and 52 are, respectively, Prathama Śrī Caitanyā-ṣṭaka 2 and Dvitīya Śrī Caitanyāṣṭaka 3, from the Stava-mālā of Śrīla Rūpa Gosvāmī.

Los versos 51 y 52 son el Prathama Śrī Caitanyâṣṭaka 2 y Dvitīya Śrī Caitanyâṣṭaka 3, respectivamente, del Stava-mālā de Śrīla Rūpa Gosvāmī.