Skip to main content

Text 52

Text 52

Text

Verš

apāraṁ kasyāpi praṇayi-jana-vṛndasya kutukī
rasa-stomaṁ hṛtvā madhuram upabhoktuṁ kam api yaḥ
rucaṁ svām āvavre dyutim iha tadīyāṁ prakaṭayan
sa devaś caitanyākṛtir atitarāṁ naḥ kṛpayatu
apāraṁ kasyāpi praṇayi-jana-vṛndasya kutukī
rasa-stomaṁ hṛtvā madhuram upabhoktuṁ kam api yaḥ
rucaṁ svām āvavre dyutim iha tadīyāṁ prakaṭayan
sa devaś caitanyākṛtir atitarāṁ naḥ kṛpayatu

Synonyms

Synonyma

apāram — boundless; kasya api — of someone; praṇayi-jana-vṛndasya — of the multitude of lovers; kutukī — one who is curious; rasa-stomam — the group of mellows; hṛtvā — stealing; madhuram — sweet; upabhoktum — to enjoy; kam api — some; yaḥ — who; rucam — luster; svām — own; āvavre — covered; dyutim — luster; iha — here; tadīyām — related to Him; prakaṭayan — manifesting; saḥ — He; devaḥ — the Supreme Personality of Godhead; caitanya-ākṛtiḥ — having the form of Lord Caitanya Mahāprabhu; atitarām — greatly; naḥ — unto us; kṛpayatu — may He show His mercy.

apāram — bez hranic; kasya api — někoho; praṇayi-jana-vṛndasya — množství milenek; kutukī — ten, kdo je zvědavý; rasa-stomam — skupina nálad; hṛtvā — kradoucí; madhuram — sladké; upabhoktum — užívat si; kam api — nějaký; yaḥ — kdo; rucam — jas; svām — vlastní; āvavre — zakrytý; dyutim — záři; iha — zde; tadīyām — ve vztahu k Němu; prakaṭayan — projevující; saḥ — On; devaḥ — Nejvyšší Osobnost Božství; caitanya-ākṛtiḥ — v podobě Pána Caitanyi Mahāprabhua; atitarām — velice; naḥ — nám; kṛpayatu — kéž prokáže svoji milost.

Translation

Překlad

“Lord Kṛṣṇa desired to taste the limitless nectarean mellows of the love of one of His multitude of loving damsels [Śrī Rādhā], and so He has assumed the form of Lord Caitanya. He has tasted that love while hiding His own dark complexion with Her effulgent yellow color. May that Lord Caitanya confer upon us His grace.”

„Pán Kṛṣṇa přijal podobu Pána Caitanyi proto, že si chtěl vychutnávat neomezené nektarové nálady lásky jedné ze svých mnoha milenek (Śrī Rādhy). Zatímco vychutnával tuto lásku, schovával svoji tmavou pleť pod Její zářivě žlutou barvou. Kéž nám tento Pán Caitanya udělí svoji milost!“

Purport

Význam

texts 51 and 52 are, respectively, Prathama Śrī Caitanyā-ṣṭaka 2 and Dvitīya Śrī Caitanyāṣṭaka 3, from the Stava-mālā of Śrīla Rūpa Gosvāmī.

Texty 51 a 52 jsou Prathama Śrī Caitanyāṣṭaka 2 a Dvitīya Śrī Caitanyāṣṭaka 3 ze Stava-māly Śrīly Rūpy Gosvāmīho.