Skip to main content

Vyhledávání

Śrī caitanya-caritāmṛta Madhya 9.1
nānā-mata-grāha-grastān dākṣiṇātya-jana-dvipān kṛpāriṇā vimucyaitān gauraś cakre sa vaiṣṇavān
Śrī caitanya-caritāmṛta Madhya 9.2
jaya jaya śrī-caitanya jaya nityānanda jayādvaita-candra jaya gaura-bhakta-vṛnda
Śrī caitanya-caritāmṛta Madhya 9.3
dakṣiṇa-gamana prabhura ati vilakṣaṇa sahasra sahasra tīrtha kaila daraśana
Śrī caitanya-caritāmṛta Madhya 9.4
sei saba tīrtha sparśi’ mahā-tīrtha kaila sei chale sei deśera loka nistārila
Śrī caitanya-caritāmṛta Madhya 9.5
sei saba tīrthera krama kahite nā pāri dakṣiṇa-vāme tīrtha-gamana haya pherāpheri
Śrī caitanya-caritāmṛta Madhya 9.6
ataeva nāma-mātra kariye gaṇana kahite nā pāri tāra yathā anukrama
Śrī caitanya-caritāmṛta Madhya 9.7-8
pūrvavat pathe yāite ye pāya daraśana yei grāme yāya, se grāmera yata jana
Śrī caitanya-caritāmṛta Madhya 9.7-8
sabei vaiṣṇava haya, kahe ‘kṛṣṇa’ ‘hari’ anya grāma nistāraye sei ‘vaiṣṇava’ kari’
Śrī caitanya-caritāmṛta Madhya 9.9
dakṣiṇa deśera loka aneka prakāra keha jñānī, keha karmī, pāṣaṇḍī apāra
Śrī caitanya-caritāmṛta Madhya 9.10
sei saba loka prabhura darśana-prabhāve nija-nija-mata chāḍi’ ha-ila vaiṣṇave
Śrī caitanya-caritāmṛta Madhya 9.11
vaiṣṇavera madhye rāma-upāsaka saba keha ‘tattvavādī’, keha haya ‘śrī-vaiṣṇava’
Śrī caitanya-caritāmṛta Madhya 9.11
yas tu nārāyaṇaṁ devaṁ brahma-rudrādi-daivataiḥ samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam

Filter by hierarchy