Skip to main content

Vyhledávání

Bg. 12
Oddaná služba
Bg. 12.1
arjuna uvāca evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate ye cāpy akṣaram avyaktaṁ teṣāṁ ke yoga-vittamāḥ
Bg. 12.2
śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ
Bg. 12.3-4
ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam
Bg. 12.3-4
sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ
Bg. 12.5
kleśo ’dhika-taras teṣām avyaktāsakta-cetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate
Bg. 12.6-7
ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ ananyenaiva yogena māṁ dhyāyanta upāsate
Bg. 12.6-7
teṣām ahaṁ samuddhartā mṛtyu-saṁsāra-sāgarāt bhavāmi na cirāt pārtha mayy āveśita-cetasām
Bg. 12.6-7
nayāmi paramaṁ sthānam arcir-ādi-gatiṁ vinā garuḍa-skandham āropya yatheccham anivāritaḥ
Bg. 12.6-7
yā vai sādhana-sampattiḥ puruṣārtha-catuṣṭaye tayā vinā tad āpnoti naro nārāyaṇāśrayaḥ
Bg. 12.6-7
sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ
Bg. 12.8
mayy eva mana ādhatsva mayi buddhiṁ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṁ na saṁśayaḥ