Skip to main content

Śrīmad-bhāgavatam 9.22.35

Verš

taveme tanayās tāta
janamejaya-pūrvakāḥ
śrutaseno bhīmasena
ugrasenaś ca vīryavān

Synonyma

tava — tvoji; ime — všichni tito; tanayāḥ — synové; tāta — můj milý králi Parīkṣite; janamejaya — Janamejaya; pūrvakāḥ — první z nich; śrutasenaḥ — Śrutasena; bhīmasenaḥ — Bhīmasena; ugrasenaḥ — Ugrasena; ca — také; vīryavān — všichni nesmírně mocní.

Překlad

Tvoji čtyři synové-Janamejaya, Śrutasena, Bhīmasena a Ugrasena—jsou nesmírně mocní, můj milý králi. Janamejaya je z nich nejstarší.