Skip to main content

Sloka 22

Text 22

Verš

Text

ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ
ajamīḍhād bṛhadiṣus
tasya putro bṛhaddhanuḥ
bṛhatkāyas tatas tasya
putra āsīj jayadrathaḥ

Synonyma

Synonyms

ajamīḍhāt — Ajamīḍhovi; bṛhadiṣuḥ — syn, který se jmenoval Bṛhadiṣu; tasya — jeho; putraḥ — syn; bṛhaddhanuḥ — Bṛhaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — pak; tasya — jeho; putraḥ — syn; āsīt — byl; jayadrathaḥ — Jayadratha.

ajamīḍhāt — from Ajamīḍha; bṛhadiṣuḥ — a son named Bṛhadiṣu; tasya — his; putraḥ — son; bṛhaddhanuḥ — Bṛhaddhanu; bṛhatkāyaḥ — Bṛhatkāya; tataḥ — thereafter; tasya — his; putraḥ — son; āsīt — was; jayadrathaḥ — Jayadratha.

Překlad

Translation

Dalším Ajamīḍhovým synem byl Bṛhadiṣu, jemuž se narodil Bṛhaddhanu. Jeho syn se jmenoval Bṛhatkāya, a ten zplodil Jayadrathu.

From Ajamīḍha came a son named Bṛhadiṣu, from Bṛhadiṣu came a son named Bṛhaddhanu, from Bṛhaddhanu a son named Bṛhatkāya, and from Bṛhatkāya a son named Jayadratha.