Skip to main content

Sloka 6

VERSO 6

Verš

Texto

ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ
ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ

Synonyma

Sinônimos

ṛteyoḥ — synovi jménem Ṛteyu; rantināvaḥ — syn jménem Rantināva; abhūt — narodil se; trayaḥ — tři; tasya — jeho (Rantināvy); ātmajāḥ — synové; nṛpa — ó králi; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha-ātmajaḥ — syn Apratirathy.

ṛteyoḥ — do filho chamado Ṛteyu; rantināvaḥ — o filho chamado Rantināva; abhūt — apareceu; trayaḥ — três; tasya — seus (de Ranti­nāva); ātmajāḥ — filhos; nṛpa — ó rei; sumatiḥ — Sumati; dhruvaḥ — Dhruva; apratirathaḥ — Apratiratha; kaṇvaḥ — Kaṇva; apratiratha­-ātmajaḥ — o filho de Apratiratha.

Překlad

Tradução

Ṛteyu měl syna zvaného Rantināva, který měl tři syny, Sumatiho, Dhruvu a Apratirathu. Apratiratha měl jediného syna jménem Kaṇva.

Ṛteyu teve um filho chamado Rantināva, que, por sua vez, teve três filhos, chamados Sumati, Dhruva e Apratiratha. Apratiratha teve apenas um filho, cujo nome era Kaṇva.