Skip to main content

Sloka 15

Text 15

Verš

Text

gadā-prahāra-vyathito
bhṛśaṁ vihvalito gajaḥ
jānubhyāṁ dharaṇīṁ spṛṣṭvā
kaśmalaṁ paramaṁ yayau
gadā-prahāra-vyathito
bhṛśaṁ vihvalito gajaḥ
jānubhyāṁ dharaṇīṁ spṛṣṭvā
kaśmalaṁ paramaṁ yayau

Synonyma

Synonyms

gadā-prahāra-vyathitaḥ — trpící po zásahu Jambhāsurova kyje; bhṛśam — velmi; vihvalitaḥ — vyvedený z rovnováhy; gajaḥ — slon; jānubhyām — dvěma koleny; dharaṇīm — země; spṛṣṭvā — dotýkající se; kaśmalam — bezvědomí; paramam — konečné; yayau — vstoupil.

gadā-prahāra-vyathitaḥ — being aggrieved because of the blow from Jambhāsura’s club; bhṛśam — very much; vihvalitaḥ — upset; gajaḥ — the elephant; jānubhyām — with its two knees; dharaṇīm — the earth; spṛṣṭvā — touching; kaśmalam — unconsciousness; paramam — ultimate; yayau — entered.

Překlad

Translation

Po zásahu Jambhāsurova kyje byl Indrův slon zmaten a velmi trpěl. Poklesl koleny na zem, a pak upadl do bezvědomí.

Being beaten by Jambhāsura’s club, Indra’s elephant was confused and aggrieved. Thus it touched its knees to the ground and fell unconscious.