Skip to main content

Text 65

Text 65

Verš

Text

āpane prakāśānanda hātete dhariyā
vasāilā sabhā-madhye sammāna kariyā
āpane prakāśānanda hātete dhariyā
vasāilā sabhā-madhye sammāna kariyā

Synonyma

Synonyms

āpane — osobně; prakāśānanda — Prakāśānanda; hātete — za ruku; dhariyā — vzal; vasāilā — posadil Jej; sabhā-madhye — ve společnosti; sammāna — s velkou úctou; kariyā — nabízející Mu.

āpane — personally; prakāśānanda — Prakāśānanda; hātete — by His hand; dhariyā — capturing; vasāilā — made Him sit; sabhā-madhye — in the assembly of; sammāna — with great respect; kariyā — offering Him.

Překlad

Translation

Prakāśānanda Sarasvatī však vzal Pána Śrī Caitanyu Mahāprabhua za ruku a s velkou úctou Jej posadil doprostřed shromáždění.

Prakāśānanda Sarasvatī, however, caught Śrī Caitanya Mahāprabhu personally by the hand and seated Him with great respect in the midst of the assembly.

Význam

Purport

Uctivé chování Prakāśānandy Sarasvatīho ke Śrī Caitanyovi Mahāprabhuovi je třeba ocenit. Takové chování se počítá jako ajñāta-sukṛti neboli nevědomky vykonané zbožné činnosti. Śrī Caitanya Mahāprabhu tak dal Prakāśānandovi Sarasvatīmu velice takticky možnost pokročit v ajñāta-sukṛti, aby se v budoucnosti mohl stát vaiṣṇavským sannyāsīm.

The respectful behavior of Prakāśānanda Sarasvatī toward Śrī Caitanya Mahāprabhu is very much to be appreciated. Such behavior is calculated to be ajñāta-sukṛti, or pious activities that one executes unknowingly. Thus Śrī Caitanya Mahāprabhu very tactfully gave Prakāśānanda Sarasvatī an opportunity to advance in ajñāta-sukṛti so that in the future he might actually become a Vaiṣṇava sannyāsī.