Skip to main content

VERSO 14

Text 14

Texto

Text

yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ
yuyudhānaḥ sātyakir vai
jayas tasya kuṇis tataḥ
yugandharo ’namitrasya
vṛṣṇiḥ putro ’paras tataḥ

Sinônimos

Synonyms

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — o filho de Satyaka; vai — na verdade; jayaḥ — Jaya; tasya — dele (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — dele (Jaya); yugandharaḥ — Yugandhara; anamitrasya — um filho de Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — um filho; aparaḥ — outro; tataḥ — dele.

yuyudhānaḥ — Yuyudhāna; sātyakiḥ — the son of Satyaka; vai — indeed; jayaḥ — Jaya; tasya — of him (Yuyudhāna); kuṇiḥ — Kuṇi; tataḥ — from him (Jaya); yugandharaḥ — Yugandhara; anamitrasya — a son of Anamitra; vṛṣṇiḥ — Vṛṣṇi; putraḥ — a son; aparaḥ — other; tataḥ — from him.

Tradução

Translation

O filho de Satyaka foi Yuyudhāna, cujo filho foi Jaya. De Jaya, veio um filho chamado Kuṇi, e de Kuṇi, um filho chamado Yugan­dhara. Outro filho de Anamitra foi Vṛṣṇi.

The son of Satyaka was Yuyudhāna, whose son was Jaya. From Jaya came a son named Kuṇi and from Kuṇi a son named Yugandhara. Another son of Anamitra was Vṛṣṇi.