Skip to main content

VERSO 33

Text 33

Texto

Text

teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ
teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ

Sinônimos

Synonyms

teṣām — dentre esses muitos filhos; tu — mas; ṣaṭ pradhānānām — dos quais seis eram os filhos principais; pṛthuśravasaḥ — de Pṛthuśravā; ātmajaḥ — o filho; dharmaḥ — Dharma; nāma — de nome; uśanā — Uśanā; tasya — seu; hayamedha-śatasya — de cem sacrifícios aśvamedha; yāṭ — ele foi o realizador.

teṣām — out of so many sons; tu — but; ṣaṭ pradhānānām — of whom there were six foremost sons; pṛthuśravasaḥ — of Pṛthuśravā; ātmajaḥ — the son; dharmaḥ — Dharma; nāma — by the name; uśanā — Uśanā; tasya — his; hayamedha-śatasya — of one hundred aśvamedha sacrifices; yāṭ — he was the performer.

Tradução

Translation

Entre esses muitos filhos, seis eram os principais, como, por exem­plo, Pṛthuśravā e Pṛthukīrti. O filho de Pṛthuśravā era conhecido como Dharma, cujo filho era conhecido como Uśanā. Uśanā reali­zou cem sacrifícios de cavalos.

Among these many sons, six were the foremost, such as Pṛthuśravā and Pṛthukīrti. The son of Pṛthuśravā was known as Dharma, and his son was known as Uśanā. Uśanā was the performer of one hundred horse sacrifices.