Skip to main content

VERSO 22

Sloka 22

Texto

Verš

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ
dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

Sinônimos

Synonyma

dharmaḥ tu — Dharma, entretanto; haihaya-sutaḥ — tornou-se o filho de Haihaya; netraḥ — Netra; kunteḥ — de Kunti; pita — o pai; tataḥ — dele (Dharma); sohañjīḥ — Sohañji; abhavat — tornou-se; kun­teḥ — o filho de Kunti; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

dharmaḥ tu — avšak Dharma; haihaya-sutaḥ — stal se synem Haihayi; netraḥ — Netra; kunteḥ — Kuntiho; pitā — otec; tataḥ — jeho (Dharmy); sohañjiḥ — Sohañji; abhavat — stal se; kunteḥ — syn Kuntiho; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

Tradução

Překlad

O filho de Haihaya foi Dharma, e o filho de Dharma foi Netra, o pai de Kunti. De Kunti, veio um filho chamado Sohañji; de Sohañji, veio Mahiṣmān, e de Mahiṣmān, Bhadrasenaka.

Synem Haihayi byl Dharma a synem Dharmy byl Netra, otec Kuntiho. Kuntimu se narodil Sohañji, Sohañjimu Mahiṣmān, a ten měl syna Bhadrasenaku.