Skip to main content

Śrīmad-bhāgavatam 9.23.22

Verš

dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ

Synonyma

dharmaḥ tu — avšak Dharma; haihaya-sutaḥ — stal se synem Haihayi; netraḥ — Netra; kunteḥ — Kuntiho; pitā — otec; tataḥ — jeho (Dharmy); sohañjiḥ — Sohañji; abhavat — stal se; kunteḥ — syn Kuntiho; mahiṣmān — Mahiṣmān; bhadrasenakaḥ — Bhadrasenaka.

Překlad

Synem Haihayi byl Dharma a synem Dharmy byl Netra, otec Kuntiho. Kuntimu se narodil Sohañji, Sohañjimu Mahiṣmān, a ten měl syna Bhadrasenaku.