Skip to main content

Śrīmad-bhāgavatam 9.23.23

Verš

durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ

Synonyma

durmadaḥ — Durmada; bhadrasenasya — Bhadrasenovi; dhanakaḥ — Dhanaka; kṛtavīrya-sūḥ — zplodil Kṛtavīryu; kṛtāgniḥ — zvaného Kṛtāgni; kṛtavarmā — Kṛtavarmā; ca — také; kṛtaujāḥ — Kṛtaujā; dhanaka-ātmajāḥ — synové Dhanaky.

Překlad

Synové Bhadraseny byli známí jako Durmada a Dhanaka. Dhanaka byl otcem Kṛtavīryi a také Kṛtāgniho, Kṛtavarmy a Kṛtauji.