Skip to main content

VERSO 29

Sloka 29

Texto

Verš

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ
svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

Sinônimos

Synonyma

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — uma encarnação parcial da Suprema Personalidade de Deus; sādhayiṣyati — governará; tat-manoḥ — daquele Manu; antaram — o manvantara; satyasahasaḥ — de Satyasahā; sunṛtāyāḥ — de Sunṛtā; sutaḥ — o filho; vibhuḥ — poderosíssimo.

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — částečná inkarnace Nejvyšší Osobnosti Božství; sādhayiṣyati — bude vládnout; tat-manoḥ — tohoto Manua; antaram — manvantaře; satyasahasaḥ — Satyasahy; sunṛtāyāḥ — Sunṛty; sutaḥ — syn; vibhuḥ — velice mocný.

Tradução

Překlad

A partir da mãe chamada Sunṛtā e do pai chamado Satyasahā, surgirá Sva­dhāmā, uma encarnação parcial da Suprema Personalidade de Deus. Ele governará esse manvantara.

Z matky jménem Sunṛtā a otce Satyasahy vzejde Svadhāmā, částečná inkarnace Nejvyšší Osobnosti Božství, který bude vládnout této manvantaře.