Skip to main content

ŚB 8.13.29

Texto

svadhāmākhyo harer aṁśaḥ
sādhayiṣyati tan-manoḥ
antaraṁ satyasahasaḥ
sunṛtāyāḥ suto vibhuḥ

Sinônimos

svadhāmā-ākhyaḥ — Svadhāmā; hareḥ aṁśaḥ — uma encarnação parcial da Suprema Personalidade de Deus; sādhayiṣyati — governará; tat-manoḥ — daquele Manu; antaram — o manvantara; satyasahasaḥ — de Satyasahā; sunṛtāyāḥ — de Sunṛtā; sutaḥ — o filho; vibhuḥ — poderosíssimo.

Tradução

A partir da mãe chamada Sunṛtā e do pai chamado Satyasahā, surgirá Sva­dhāmā, uma encarnação parcial da Suprema Personalidade de Deus. Ele governará esse manvantara.