Skip to main content

VERSO 26

Text 26

Texto

Text

ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ
ahayo ’śani-niḥśvāsā
vamanto ’gniṁ ruṣākṣibhiḥ
abhyadhāvan gajā mattāḥ
siṁha-vyāghrāś ca yūthaśaḥ

Sinônimos

Synonyms

ahayaḥ — serpentes; aśani — raios; niḥśvāsāḥ — respirando; vamantaḥ — vomitando; agnim — fogo; ruṣā-akṣibhiḥ — com olhos irados; abhyadhāvan — avançaram; gajāḥ — elefantes; mattāḥ — enfurecidos; siṁha — leões; vyāghrāḥ — tigres; ca — também; yūthaśaḥ — em grupos.

ahayaḥ — serpents; aśani — thunderbolts; niḥśvāsāḥ — breathing; vamantaḥ — vomiting; agnim — fire; ruṣā-akṣibhiḥ — with angry eyes; abhyadhāvan — came forward; gajāḥ — elephants; mattāḥ — mad; siṁha — lions; vyāghrāḥ — tigers; ca — also; yūthaśaḥ — in groups.

Tradução

Translation

Dhruva Mahārāja também viu muitas serpentes enormes e com olhos irados, vomitando fogo e vindo para devorá-lo, juntamente com grupos de elefantes, leões e tigres enfurecidos.

Dhruva Mahārāja also saw many big serpents with angry eyes, vomiting forth fire and coming to devour him, along with groups of mad elephants, lions and tigers.