Skip to main content

Word for Word Index

baddha-añjalī
con las manos juntas — Śrīmad-bhāgavatam 10.10.28
baddha-setu-bhuja-uru-aṅghri
cuyos brazos, muslos y pies eran como sólidos puentes — Śrīmad-bhāgavatam 10.6.15-17
baddha-sauhṛdāḥ
por estar completamente apegados a Tus pies de loto — Śrīmad-bhāgavatam 10.2.33
baddha-balaḥ
si se vuelve fuerte — Śrīmad-bhāgavatam 10.4.38
baddha-ulūkhalam āmantrya
pedir permiso a la Suprema Personalidad de Dios, que estaba atado al mortero de madera — Śrīmad-bhāgavatam 10.10.43