Skip to main content

Search

Śrīmad-bhāgavatam 5.10.1
śrī-śuka uvāca atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ …
Śrīmad-bhāgavatam 5.10.2
yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṁ sva-śibikāṁ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti …
Śrīmad-bhāgavatam 5.10.3
atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṁ vijñāpayāṁ babhūvuḥ.
Śrīmad-bhāgavatam 5.10.4
na vayaṁ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ. ayam adhunaiva niyukto ’pi na drutaṁ vrajati nānena saha voḍhum u ha …
Śrīmad-bhāgavatam 5.10.5
sāṁsargiko doṣa eva nūnam ekasyāpi sarveṣāṁ sāṁsargikāṇāṁ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho ’pi nisargeṇa balāt kṛta īṣad-utthita-manyur …
Śrīmad-bhāgavatam 5.10.6
aho kaṣṭaṁ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṁ nāti-pīvā na saṁhananāṅgo jarasā copadruto bhavān sakhe no evāpara …
Śrīmad-bhāgavatam 5.10.7
atha punaḥ sva-śibikāyāṁ viṣama-gatāyāṁ prakupita uvāca rahūgaṇaḥ kim idam are tvaṁ jīvan-mṛto māṁ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi …
Śrīmad-bhāgavatam 5.10.8
evaṁ bahv abaddham api bhāṣamāṇaṁ nara-devābhimānaṁ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṁ paṇḍita-māninaṁ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṁ nāti-vyutpanna-matiṁ smayamāna iva vigata-smaya …
Śrīmad-bhāgavatam 5.10.9
brāhmaṇa uvāca tvayoditaṁ vyaktam avipralabdhaṁ bhartuḥ sa me syād yadi vīra bhāraḥ gantur yadi syād adhigamyam adhvā pīveti rāśau na …
Śrīmad-bhāgavatam 5.10.10
sthaulyaṁ kārśyaṁ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṁ kalir icchā jarā ca nidrā ratir manyur ahaṁ madaḥ śuco dehena jātasya …
Śrīmad-bhāgavatam 5.10.10
naṣṭa-prāyeṣv abhadreṣu nityaṁ bhāgavata-sevayā bhagavaty uttamaśloke bhaktir bhavati naiṣṭhikī
Śrīmad-bhāgavatam 5.10.11
jīvan-mṛtatvaṁ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate ’sau vidhikṛtya-yogaḥ