Skip to main content

Search

Capítulo 15
Advenimiento y coronación del rey Pṛthu Text 1: El gran sabio Maitreya continuó: Mi querido Vidura, los brāhmaṇas y grandes …
Śrīmad-bhāgavatam 4.15.1
maitreyaḥ uvāca — Maitreya continuó hablando; atha — así; tasya — su; punaḥ — de nuevo; vipraiḥ — por los …
Śrīmad-bhāgavatam 4.15.2
tat — aquella; dṛṣṭvā — al ver; mithunam — pareja; jātam — nacida; ṛṣayaḥ — los grandes sabios; brahma-vādinaḥ — …
Śrīmad-bhāgavatam 4.15.3
ṛṣayaḥ ūcuḥ — los sabios dijeron; eṣaḥ — este varón; viṣṇoḥ — del Señor Viṣṇu; bhagavataḥ — de la Suprema …
Śrīmad-bhāgavatam 4.15.4
ayam — este; tu — entonces; prathamaḥ — el primero; rājñām — de los reyes; pumān — el varón; prathayitā …
Śrīmad-bhāgavatam 4.15.5
iyam — esta niña; ca — y; su-datī — de muy hermosos dientes; devī — la diosa de la fortuna; …
Śrīmad-bhāgavatam 4.15.6
eṣaḥ — este varón; sākṣāt — directamente; hareḥ — de la Suprema Personalidad de Dios; aṁśaḥ — representante parcial; jātaḥ …
Śrīmad-bhāgavatam 4.15.7
maitreyaḥ uvāca — el gran santo Maitreya dijo; praśaṁsanti sma — alabaron, glorificaron; tam — a él (Pṛthu); viprāḥ — …
Śrīmad-bhāgavatam 4.15.8
śaṅkha — caracolas; tūrya — cornetas; mṛdaṅga — tambores; ādyāḥ — etc.; neduḥ — resonaron; dundubhayaḥ — timbales; divi — …
Śrīmad-bhāgavatam 4.15.9-10
brahmā — el Señor Brahmā; jagat-guruḥ — maestro del universo; devaiḥ — por los semidioses; saha — acompañado; āsṛtya — …
Śrīmad-bhāgavatam 4.15.11
tasya — su; abhiṣekaḥ — coronación; ārabdhaḥ — fue organizada; brāhmaṇaiḥ — por los brāhmaṇas eruditos; brahma-vādibhiḥ — apegados a …
Śrīmad-bhāgavatam 4.15.12
sarit — los ríos; samudrāḥ — los mares; girayaḥ — las montañas; nāgāḥ — las serpientes; gāvaḥ — las vacas; …