Skip to main content

Śrīmad-bhāgavatam 9.24.5

Texto

karambhiḥ śakuneḥ putro
devarātas tad-ātmajaḥ
devakṣatras tatas tasya
madhuḥ kuruvaśād anuḥ

Palabra por palabra

karambhiḥ — Karambhi; śakuneḥ — de Śakuni; putraḥ — un hijo; devarātaḥ — Devarāta; tat-ātmajaḥ — el hijo de él (de Karambhi); devakṣatraḥ — Devakṣatra; tataḥ — a continuación; tasya — de él (de Devakṣatra); madhuḥ — Madhu; kuruvaśāt — de Kuruvaśa, el hijo de Madhu; anuḥ — Anu.

Traducción

De Daśaratha nació Śakuni, y de Śakuni, Karambhi. El hijo de Karambhi fue Devarāta, cuyo hijo fue Devakṣatra. El hijo de Devakṣatra fue Madhu, y su hijo, Kuruvaśa, quien, a su vez, fue padre de Anu.