Skip to main content

Śrīmad-bhāgavatam 9.22.1

Texto

śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; mitrāyuḥ — Mitrāyu; ca — y; divodāsāt — nació de Divodāsa; cyavanaḥ — Cyavana; tat-sutaḥ — el hijo de Mitrāyu; nṛpa — ¡oh, rey!; sudāsaḥ — Sudāsa; sahadevaḥ — Sahadeva; atha — a continuación; somakaḥ — Somaka; jantu-janma-kṛt — el padre de Jantu.

Traducción

Śukadeva Gosvāmī dijo: ¡Oh, rey!, el hijo de Divodāsa fue Mitrāyu, que, a su vez, fue padre de cuatro hijos: Cyavana, Sudāsa, Sahadeva y Somaka. Somaka fue padre de Jantu.