Skip to main content

Śrīmad-bhāgavatam 9.12.7

Texto

tasmāt prasuśrutas tasya
sandhis tasyāpy amarṣaṇaḥ
mahasvāṁs tat-sutas tasmād
viśvabāhur ajāyata

Palabra por palabra

tasmāt — de Maru; prasuśrutaḥ — Prasuśruta, su hijo; tasya — de Prasuśruta; sandhiḥ — un hijo llamado Sandhi; tasya — suyo (de Sandhi); api — también; amarṣaṇaḥ — un hijo llamado Amarṣaṇa; mahasvān — el hijo de Amarṣaṇa; tat — suyo; sutaḥ — hijo; tasmāt — de él (de Mahasvān); viśvabāhuḥ — Viśvabāhu; ajāyata — nació.

Traducción

Maru tuvo un hijo llamado Prasuśruta, de Prasuśruta nació Sandhi, de Sandhi nació Amarṣana, y de Amarṣana nació Mahasvān. Mahasvān fue padre de Viśvabāhu.