Skip to main content

Śrīmad-bhāgavatam 9.1.21

Texto

evaṁ vyavasito rājan
bhagavān sa mahā-yaśāḥ
astauṣīd ādi-puruṣam
ilāyāḥ puṁstva-kāmyayā

Palabra por palabra

evam — así; vyavasitaḥ — decidiendo; rājan — ¡oh, rey Parīkṣit!; bhagavān — el muy poderoso; saḥ — Vasiṣṭha; mahā-yaśāḥ — muy famoso; astauṣīt — ofreció oraciones; ādi-puruṣam — a la Persona Suprema, el Señor Viṣṇu; ilāyāḥ — de Ilā; puṁstva-kāmyayā — para la transformación en varón.

Traducción

Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, después de tomar esa decisión, el muy famoso y poderoso Vasiṣṭha ofreció oraciones a Viṣṇu, la Persona Suprema, para que transformase a Ilā en un varón.