Skip to main content

Word for Word Index

advaita-ādi
encabezados por Advaita Ācārya — CC Madhya-līlā 1.46, CC Madhya-līlā 1.138
Śrī Advaita Prabhu — CC Madhya-līlā 10.72
los devotos, comenzando con Advaita Prabhu — CC Madhya-līlā 11.197
encabezados por Advaita Ācārya — CC Madhya-līlā 14.66
comenzando con Advaita Ācārya — CC Antya-līlā 2.41
advaita-ādi bhakta-vṛnda
así como personalidades como Advaita Ācārya y todos los devotos — CC Madhya-līlā 2.94
así como los devotos como Advaita Ācārya — CC Madhya-līlā 25.280
advaita-nityānanda-ādi
comenzando con Advaita Ācārya y Nityānanda Prabhu — CC Madhya-līlā 16.245-246
agni-hotra-ādi
ceremonias rituales, como el agni-hotra-yajñaŚrīmad-bhāgavatam 7.15.48-49
ahovala-nṛsiṁha-ādi
Nṛsiṁhadeva, llamado Ahovala o en Ahovala — CC Madhya-līlā 1.106
aiśvarya-ādi
de todo tipo de opulencias — Śrīmad-bhāgavatam 5.20.40
ajñāna-ādi
de ignorancia, etc. — CC Ādi-līlā 1.107
akhila-sura-asura-ādi
por todos los semidioses y demonios — CC Antya-līlā 3.85
ambarīṣa-ādi
el rey Ambarīṣa Mahārāja y otros — CC Madhya-līlā 22.135
amla-ādi
platos amargos — CC Madhya-līlā 3.49
nṛtya-gīta-ādi-aneka-arhaiḥ
con muchos y muy diversos medios de adoración, como la danza y el canto — Śrīmad-bhāgavatam 10.13.51
anna-ādi dekhiyā
al ver los alimentos preparados — CC Madhya-līlā 15.224
ādi-anta-vat
todo lo material tiene un principio y un fin — Śrīmad-bhāgavatam 5.10.11
ādi-anta
tanto al principio como al final — Śrīmad-bhāgavatam 6.16.36
ādi-anta-vantaḥ
todos los cuales tienen un principio y un final — Śrīmad-bhāgavatam 7.9.49
ādi-līlā madhya-līlā antya-līlā āra
por lo tanto hay tres períodos: ādi-līlā, madhya-līlā y antya-līlāCC Madhya-līlā 1.21
sunanda-nanda-ādi-anugaiḥ
de sirvientes como Sunanda y Nanda — Śrīmad-bhāgavatam 4.7.25
sunanda-ādi-anugaiḥ
por Sus seguidores, como Sunanda — Śrīmad-bhāgavatam 8.22.15
anya-ninda-ādi
de blasfenia en contra de otros, etc — El upadeśāmṛta 5
anāvṛṣṭi-ādi
como la escasez de lluvia — Śrīmad-bhāgavatam 5.22.13
aparādha-ādi
las ofensas — CC Madhya-līlā 22.117
śayyā-āsana-aśana-ādi
facilidades para dormir, sentarse o comer — Śrīmad-bhāgavatam 5.14.36
deha-ādi-bandhana
cautiverio material debido al concepto corporal de la vida — CC Madhya-līlā 6.233
vighna-ādi-bandhane
los obstáculos para retener. — CC Antya-līlā 6.141
ādi-bhavaḥ
el Señor Brahmā, la criatura viviente original del universo — Śrīmad-bhāgavatam 7.3.22
snāna-bhikṣā-ādi
bañarse y comer — CC Madhya-līlā 17.228-229
bhāgavata-ādi
Śrīmad-Bhāgavatam y otras — CC Antya-līlā 14.46
laghu-bhāgavatāmṛta-ādi
otra lista, en la que se incluye el Laghu-bhāgavatāmṛtaCC Madhya-līlā 1.41
govinda-ādi tina bhāi
Govinda y sus dos hermanos — CC Madhya-līlā 16.16-17
deha-ādi-ātma-bhāva
el falso concepto corporal de la vida — Śrīmad-bhāgavatam 5.9.20
bhāva-ādi-mādhurye
la dulzura de las actitudes amorosas (a saber: śānta-rasa, dāsya-rasa, sakhya-rasa, vātsalya-rasa y mādhurya-rasa) de los habitantes de Vṛndāvana — CC Madhya-līlā 22.155
bhūta-ādi
ego material — Śrīmad-bhāgavatam 2.10.32
ādi-bhūtam gateṣu
entran en los elementos sutiles de la percepción sensorial — Śrīmad-bhāgavatam 10.3.25
brahma-ādi jīva
todas las entidades vivientes, comenzando por el Señor Brahmā — CC Antya-līlā 3.251
brahmā-ādi rahu
deja aparte al Señor Brahmā y a otros — CC Madhya-līlā 21.12