Skip to main content

Śrīmad-bhāgavatam 8.7.41

Texto

śrī-śuka uvāca
evam āmantrya bhagavān
bhavānīṁ viśva-bhāvanaḥ
tad viṣaṁ jagdhum ārebhe
prabhāva-jñānvamodata

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — de ese modo; āmantrya — tras dirigirse; bhagavān — el Señor Śiva; bhavānīm — a Bhavānī; viśva-bhāvanaḥ — el bienqueriente de todo el universo; tat viṣam — aquel veneno; jagdhum — a beber; ārebhe — se dispuso; prabhāva-jñā — madre Bhavānī, que conocía perfectamente las capacidades del Señor Śiva; anvamodata — dio su permiso.

Traducción

Śrīla Śukadeva Gosvāmī continuó: Tras informar a Bhavānī con estas palabras, el Señor Śiva se dispuso a beber el veneno. Bhavānī, que conocía a la perfección las capacidades del Señor Śiva, le dio permiso para hacerlo.