Skip to main content

Word for Word Index

baddha-ulūkhalam āmantrya
pedir permiso a la Suprema Personalidad de Dios, que estaba atado al mortero de madera — Śrīmad-bhāgavatam 10.10.43
āmantrya
invitando — Śrīmad-bhāgavatam 1.6.37, Śrīmad-bhāgavatam 1.8.7
pidiendo permiso — Śrīmad-bhāgavatam 1.10.8
dirigiéndose así — Śrīmad-bhāgavatam 3.12.20
pidiendo permiso para ir — Śrīmad-bhāgavatam 3.22.26-27
invitar — Śrīmad-bhāgavatam 4.7.7
después de informar — Śrīmad-bhāgavatam 4.19.29
después de invitar — Śrīmad-bhāgavatam 4.29.80
con su permiso — Śrīmad-bhāgavatam 4.31.30, Śrīmad-bhāgavatam 9.3.17
dirigirse — Śrīmad-bhāgavatam 6.4.16
pidiendo permiso — Śrīmad-bhāgavatam 7.13.46
invitar o pedir — Śrīmad-bhāgavatam 8.7.1
tras dirigirse — Śrīmad-bhāgavatam 8.7.41
pedir permiso de — Śrīmad-bhāgavatam 8.12.41
dirigiéndose — Śrīmad-bhāgavatam 8.15.7
pedir permiso — Śrīmad-bhāgavatam 9.3.9
tras pedir permiso — Śrīmad-bhāgavatam 9.5.22

Filter by hierarchy