Skip to main content

Śrīmad-bhāgavatam 5.4.10

Texto

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

Palabra por palabra

tam — a él; anu — seguir; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — así; nava — nueve; navati — noventa; pradhānāḥ — mayores que.

Traducción

Después de Bharata, nacieron otros noventa y nueve hijos. Los nueve mayores eran Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha y Kīkaṭa.