Skip to main content

CC Madhya-līlā 25.22

Texto

prabhure praṇata haila sannyāsīra gaṇa
ātma-madhye goṣṭhī kare chāḍi’ adhyayana

Palabra por palabra

prabhure — al Señor Śrī Caitanya Mahāprabhu; praṇata haila — ofrecieron reverencias; sannyāsīra gaṇa — todos los sannyāsīs māyāvādīs; ātma-madhye — entre ellos; goṣṭhī kare — comentaron; chāḍi’ adhyayana — abandonando los supuestos estudios del Vedānta.

Traducción

Todos los sannyāsīs māyāvādīs ofrecieron reverencias a Śrī Caitanya Mahāprabhu y se pusieron a hablar sobre Su movimiento, dejando de lado su estudio del Vedānta y de la filosofía māyāvāda.