Skip to main content

CC Madhya-līlā 16.97

Texto

uḍiyā-bhakta-gaṇe prabhu yatne nivārilā
nija-gaṇa-saṅge prabhu ‘bhavānīpura’ āilā

Palabra por palabra

uḍiyā-bhakta-gaṇe — a los devotos de Orissa; prabhu — Śrī Caitanya Mahāprabhu; yatne — con mucha delicadeza; nivārilā — detuvo; nija-gaṇa-saṅge — con Sus devotos personales; prabhu — Śrī Caitanya Mahāprabhu; bhavānīpura āilā — fue a Bhavānīpura.

Traducción

Con mucha delicadeza, Caitanya Mahāprabhu prohibió a los devotos de Orissa que Le siguiesen. Seguido sólo por Sus devotos personales, fue, en primer lugar, a Bhavānīpura.

Significado

Antes de llegar a un lugar muy famoso llamado Jānkādei-pura, o Jānakīdevī-pura, se pasa por Bhavānīpura.