Skip to main content

CC Madhya-līlā 16.7

Texto

rāmānanda, sārvabhauma, dui-janā-sthāne
tabe yukti kare prabhu — ‘yāba vṛndāvane’

Palabra por palabra

rāmānanda — Rāmānanda; sārvabhauma — Sārvabhauma; dui-janā-sthāne — a las dos personas; tabe — entonces; yukti kare — consultó; prabhu — Śrī Caitanya Mahāprabhu; yāba vṛndāvane — me voy a Vṛndāvana.

Traducción

Después de esto, el propio Śrī Caitanya Mahāprabhu consultó a Rāmānanda Rāya y a Sārvabhauma Bhaṭṭācārya, diciéndoles: «Me voy a Vṛndāvana».