Skip to main content

CC Madhya-līlā 13.7

Texto

advaita, nitāi ādi saṅge bhakta-gaṇa
sukhe mahāprabhu dekhe īśvara-gamana

Palabra por palabra

advaita — Advaita Ācārya; nitāi — el Señor Nityānanda Prabhu; ādi — encabezados por; saṅge — con; bhakta-gaṇa — los devotos; sukhe — con gran felicidad; mahāprabhu — Śrī Caitanya Mahāprabhu; dekhe — ve; īśvara-gamana — al Señor comenzando Su viaje.

Traducción

Śrī Caitanya Mahāprabhu y Sus devotos más importantes —Advaita Ācārya, Nityānanda Prabhu y otros—, Se sintieron muy felices de ver al Señor Jagannātha comenzar el Ratha-yātrā.