Skip to main content

Word for Word Index

īśvara-acintya-śaktye
por la inconcebible potencia del Señor Supremo — CC Ādi-līlā 16.81
akhila-īśvara
aunque eres el propietario de toda la creación — Śrīmad-bhāgavatam 10.3.21
anukūla-īśvara-vipra-guptāḥ
protegidos por brāhmaṇas, por cuyo favor el controlador supremo está siempre presente — Śrīmad-bhāgavatam 8.17.16
īśvara-arpitaḥ
por estar dedicadas a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.5.48
īśvara bhajana
servicio devocional al Señor — CC Madhya-līlā 6.185
tri-bhuvana-īśvara
¡oh, amo de los tres mundos! — Śrīmad-bhāgavatam 7.3.12
bhuvana-īśvara
¡oh, amo del universo entero! — Śrīmad-bhāgavatam 9.11.6
īśvara-bhāvanaḥ
a quienes consideraba iguales a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.4.31-32
īśvara-purīra bhṛtya
sirviente de Īśvara Purī — CC Madhya-līlā 10.132
brahmāṇḍera īśvara
el amo y señor del universo — CC Madhya-līlā 20.293
caitanya-īśvara
Śrī Caitanya, la Suprema Personalidad de Dios — CC Ādi-līlā 6.84
candana-īśvara
de nombre Candaneśvara — CC Madhya-līlā 6.33
īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa
por la influencia de la rotación del tiempo, agente de la Suprema Personalidad de Dios que se compara con la rueda de Su cuadriga — Śrīmad-bhāgavatam 5.8.9
īśvara-caritra
una naturaleza exactamente como la de la Suprema Personalidad de Dios — CC Antya-līlā 8.95
la característica de la Suprema Personalidad de Dios — CC Antya-līlā 12.85
īśvara-ceṣṭā
las actividades de la Suprema Personalidad de Dios — CC Ādi-līlā 11.10
daitya-īśvara
de Hiraṇyakaśipu, el rey de los daityasŚrīmad-bhāgavatam 7.3.14
daivata īśvara
Él es realmente la Suprema Personalidad de Dios. — CC Ādi-līlā 12.34
īśvara-daraśana
visitar el templo del Señor Jagannātha — CC Antya-līlā 11.12
īśvara daraśana
visitar el templo del Señor Jagannātha. — CC Madhya-līlā 6.247
visitar al Señor Jagannātha — CC Madhya-līlā 10.186
ver al Señor — CC Madhya-līlā 14.95
īśvara-daraśane
a visitar el templo de Jagannātha. — CC Madhya-līlā 9.345
a ver al Señor Jagannātha, la Personalidad de Dios — CC Madhya-līlā 15.293
a ver al Señor Jagannātha — CC Madhya-līlā 15.295
a visitar al Señor Jagannātha. — CC Antya-līlā 16.42
īśvara darśana
ver al Señor Jagannātha. — CC Madhya-līlā 6.28
īśvara-darśane
por ver al Señor Jagannātha — CC Madhya-līlā 6.26
īśvara dekhi’
después de visitar al Señor Jagannātha — CC Antya-līlā 11.45
īśvara dekhite
para ver a Jagannātha — CC Madhya-līlā 5.154
īśvara dekhiyā
tras visitar al Señor Jagannātha — CC Antya-līlā 11.43
yajña-īśvara-dhiyā
con la inteligencia perfecta de considerar partes integrales del Señor — Śrīmad-bhāgavatam 4.20.35-36
eka īśvara
el Señor es uno — CC Madhya-līlā 9.155
eka-i īśvara
hay un Dios — CC Madhya-līlā 18.190
īśvara-gamana
al Señor comenzando Su viaje. — CC Madhya-līlā 13.7
īśvara-gatim
el proceso del Supremo — Śrīmad-bhāgavatam 4.8.29
gauḍa-īśvara
el rey de Bengala — CC Madhya-līlā 1.168
el nawab de Bengala — CC Madhya-līlā 19.18, CC Madhya-līlā 19.27
el gobernante de Bengala — CC Madhya-līlā 19.26
īśvara haya
el Señor Supremo es — CC Madhya-līlā 25.52