Skip to main content

CC Madhya-līlā 11.185

Texto

mahāprabhu āilā tabe haridāsa-milane
haridāsa kare preme nāma-saṅkīrtane

Palabra por palabra

mahāprabhu — Śrī Caitanya Mahāprabhu; āilā — fue; tabe — a continuación; haridāsa-milane — a ver a Haridāsa Ṭhākura; haridāsa — Ṭhākura Haridāsa; kare — hace; preme — con amor extático; nāma-saṅkīrtane — canto del santo nombre.

Traducción

Después de esto, Śrī Caitanya Mahāprabhu fue a ver a Haridāsa Ṭhākura, y le encontró ocupado en cantar el mahā-mantra con amor extático. Haridāsa cantaba: «Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare».