Skip to main content

CC Antya-līlā 17.4

Texto

eka-dina prabhu svarūpa-rāmānanda-saṅge
ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge

Palabra por palabra

eka-dina — un día; prabhu — Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge — con Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya; ardha-rātri — la mitad de la noche; goṅāilā — pasó; kṛṣṇa-kathā — de hablar de los pasatiempos de Kṛṣṇa; raṅge — en el tema.

Traducción

En cierta ocasión, Śrī Caitanya Mahāprabhu pasó la mitad de la noche en compañía de Svarūpa Dāmodara Gosvāmī y Rāmānanda Rāya hablando de los pasatiempos del Señor Kṛṣṇa.