Skip to main content

CC Ādi-līlā 1.18

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—a Śrī Caitanya; jaya—¡toda gloria!; nityānanda—al Señor Nityānanda; jaya advaita-candra—¡toda gloria a Advaita Ācārya!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a los devotos del Señor Caitanya.

Traducción

¡Gloria a Śrī Caitanya y Nityānanda! ¡Gloria a Advaitacandra! ¡Y gloria a todos los devotos de Śrī Gaura [el Señor Caitanya]!