Skip to main content

Word for Word Index

a-tat-prabhāva-vidaḥ
without understanding his exalted position — ŚB 5.9.8
tat prabhāva-abhijñāḥ
who knew very well the influence of the Ganges River — ŚB 5.17.3
acintya prabhāva
inconceivable influence — CC Antya 2.33
ajñāna-prabhavā
by the influence of ignorance — ŚB 10.4.26
apratima-prabhāva
O immeasurable power. — Bg. 11.43
apūrva prabhāva
unprecedented influence — CC Ādi 6.53
kṛṣṇa-arcana-prabhavā
which appeared because of the influence of sincere service to Kṛṣṇa — ŚB 5.12.15
bhakti-prabhāva
the influence of devotional service — CC Madhya 24.198
prābhava-vaibhava-bhede
by the differences between prābhava and vaibhavaCC Madhya 20.185
caitanya-prabhāva
the opulence of Śrī Caitanya Mahāprabhu. — CC Antya 2.83
darśana-prabhāva
influence of seeing — CC Madhya 16.185
prabhāva-jñaḥ
the knower of the glories (Bhīṣma) — ŚB 1.9.10
aware of the prowess — ŚB 9.16.6
knowing the power — ŚB 10.16.16
prabhāva-jñā
mother Bhavānī, who perfectly knew the capability of Lord Śiva — ŚB 8.7.41
prabhāva-kṛpā
influence and mercy — CC Antya 6.89
prabhāva-nicayāḥ
opulences — CC Madhya 21.49, Śrī brahma-saṁhitā 5.43
prabhava
repeated birth and death — ŚB 2.2.27
of material existence — ŚB 7.9.28
manifestation — ŚB 7.13.6
manifested in that way — ŚB 10.10.12
the origin — ŚB 10.44.48
the birth — ŚB 11.7.49
the creation — ŚB 12.12.4
prabhava-udayam
causing to be strongly aroused. — ŚB 8.12.16
prabhura prabhāva
the influence of Nityānanda Prabhu — CC Antya 6.45
prabhāva-vit
he could now understand the influence (of the Supreme Personality of Godhead). — ŚB 10.3.12
prabhāva
influence — ŚB 7.9.9, CC Ādi 3.85, CC Ādi 13.29, CC Ādi 17.292, CC Madhya 1.168, CC Antya 2.52
power — ŚB 10.68.19
the power. — CC Ādi 4.185
the influence — CC Ādi 16.9, CC Madhya 4.16, CC Madhya 4.86, CC Madhya 6.196, CC Madhya 19.76
of the influence — CC Madhya 24.282
the influence. — CC Antya 14.118
yoga-prabhāva
by the power of yogaŚB 10.33.34
āpana-prabhāva
their own spiritual influence. — CC Antya 3.59
īśvara-prabhāva
the power of the Lord. — CC Madhya 14.216
āpana prabhāva
Your own influence. — CC Madhya 10.174
sevaka-prabhāva
the power of the servant — CC Ādi 5.179
rāmānandera prabhāva
the influence of Rāmānanda Rāya — CC Antya 7.37
prābhava-prakāśa
prābhava-prakāśa.CC Madhya 20.176