Skip to main content

Word for Word Index

kāśī-miśrera bhavana
the house of Kāśī Miśra — CC Madhya 10.21
kāśī-miśrera ghare
in the house of Kāśī Miśra — CC Madhya 10.28
kāśī-miśra-ghare
to the house of Kāśī Miśra. — CC Madhya 10.31
kāśī-miśra-gṛha
to the house of Kāśī Miśra — CC Madhya 11.125
kāśī haite
from Kāśī — CC Madhya 25.261, CC Antya 13.90
kāśī-miśra kahe
Kāśī Miśra said — CC Madhya 10.23, CC Madhya 13.57, CC Antya 9.67
kāśī
in Benares (Vārāṇasī) — CC Madhya 1.238
to the holy place named Kāśī — CC Madhya 17.82
kāśī-nivāsinaḥ
the residents of Vārāṇasī — CC Madhya 25.1
kāśī-vāsī
the inhabitants of Benares — CC Madhya 25.69
saba kāśī-vāsī
all the inhabitants of Kāśī (Vārāṇasī) — CC Madhya 25.165
kāśī-vāsīre
the residents of Vārāṇasī (Kāśī) — CC Madhya 25.261
kāśī-miśra
Kāśī Miśra — CC Ādi 10.131, CC Madhya 6.281, CC Madhya 9.349, CC Madhya 10.32, CC Madhya 11.119, CC Madhya 11.169, CC Madhya 12.154-155, CC Madhya 13.62, CC Madhya 14.115, CC Madhya 16.45, CC Madhya 16.254, CC Madhya 25.229, CC Antya 9.59, CC Antya 9.80, CC Antya 9.116, CC Antya 11.80, CC Antya 11.86
miśra-kāśī
Kāśī Miśra — CC Madhya 15.20
kāśī-miśre
unto Kāśī Miśra — CC Madhya 10.22, CC Madhya 13.57, CC Madhya 14.106
Kāśī Miśra — CC Madhya 12.72, CC Antya 9.150
kāśī-miśrera āśā
the hope of Kāśī Miśra. — CC Madhya 10.36
kāśī-miśrera
of Kāśī Miśra — CC Madhya 10.101, CC Antya 11.85
kāśī-pure
at Vārāṇasī — CC Madhya 19.250
kāśī-miśre kṛpā
His mercy to Kāśī Miśra — CC Madhya 1.129