Skip to main content

Word for Word Index

aṣṭa-padma-saṅge
is associated with the eight lotus flowers. — CC Antya 19.94
bhakta-gaṇa-saṅge
with the devotees — CC Madhya 3.201, CC Madhya 7.90, CC Madhya 10.153, CC Madhya 14.96, CC Antya 11.71
with His devotees — CC Madhya 14.114, CC Madhya 15.4, CC Antya 10.43
with His associates — CC Antya 6.3
along with His devotees — CC Antya 9.4
with His personal devotees — CC Antya 10.133
in the association of devotees — CC Antya 16.3
bhakta-saṅge
accompanied by other devotee associates — CC Antya 1.109
with His intimate associates — CC Antya 1.110
nija-bhakta-saṅge
with His own devotees — CC Antya 8.6
purī-bhāratīra saṅge
with Paramānanda Purī and Brahmānanda Bhāratī — CC Antya 11.87
rahi’ eka-saṅge
keeping together. — CC Antya 4.104
sakhī-gaṇa-saṅge
accompanied by gopīsCC Antya 14.108
with the gopīsCC Antya 18.82
nija-gaṇa-saṅge
along with His personal associates — CC Antya 16.104
gopī-gaṇa-saṅge
with the gopīsCC Antya 18.32, CC Antya 18.81
gopālera saṅge
in the association of Gopāla — CC Antya 2.94
haridāsa-saṅge
in the company of Haridāsa Ṭhākura. — CC Antya 1.213
jagadānanda-saṅge
in the company of Jagadānanda Paṇḍita — CC Antya 13.3
saṅge lañā
taking with Him — CC Antya 16.150
mora saṅge
with me — CC Madhya 9.333, CC Antya 16.82
mora saṅge rahibā
you should always remain with Me — CC Antya 13.87
nānā-saṅge
by various associations — CC Antya 6.7
paramānanda purī-saṅge
with Paramānanda Purī — CC Antya 7.64
prabhu-saṅge
with Lord Śrī Caitanya Mahāprabhu — CC Madhya 12.39, CC Madhya 15.15, CC Madhya 16.82, CC Antya 10.44
with Śrī Caitanya Mahāprabhu — CC Madhya 14.101, CC Madhya 16.127-129, CC Madhya 16.150, CC Madhya 17.158, CC Madhya 17.196, CC Madhya 18.90, CC Madhya 25.180, CC Antya 1.215, CC Antya 14.83, CC Antya 16.77
in the association of Śrī Caitanya Mahāprabhu — CC Madhya 16.234, CC Antya 4.114
along with Śrī Caitanya Mahāprabhu — CC Antya 13.105
prabhura saṅge
with Lord Nityānanda Prabhu — CC Antya 6.150
saṅge rākhilā
he kept with him. — CC Antya 11.77
svarūpa-rāmānanda-saṅge
with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya — CC Antya 17.4
sabā-saṅge
with all of them — CC Madhya 1.134, CC Madhya 7.76, CC Madhya 9.345, CC Madhya 25.237, CC Antya 4.107
tāṅ-sabāra saṅge
with all of them — CC Antya 16.5
sanātana-saṅge
with Sanātana Gosvāmī — CC Antya 13.38
saṅge
in association — CC Ādi 3.28, CC Madhya 1.255-256, CC Madhya 7.11, CC Madhya 12.195, CC Antya 13.37, CC Antya 18.107
with Him — CC Ādi 5.6, CC Ādi 7.9, CC Ādi 13.99, CC Madhya 1.133, CC Madhya 1.163, CC Madhya 1.228, CC Madhya 1.238, CC Madhya 6.23, CC Madhya 7.98, CC Madhya 9.309, CC Madhya 13.191, CC Madhya 14.121, CC Madhya 14.124, CC Madhya 16.96, CC Madhya 16.136, CC Madhya 16.250, CC Antya 18.100
with — CC Ādi 5.213, CC Ādi 10.145, CC Ādi 16.7, CC Madhya 1.132, CC Madhya 1.197, CC Madhya 1.229, CC Madhya 1.230, CC Madhya 1.235, CC Madhya 1.236, CC Madhya 1.250, CC Madhya 3.24, CC Madhya 3.107, CC Madhya 3.131, CC Madhya 4.10, CC Madhya 4.50, CC Madhya 4.152, CC Madhya 5.59, CC Madhya 6.42, CC Madhya 8.55, CC Madhya 9.46, CC Madhya 9.226, CC Madhya 12.184, CC Madhya 13.7, CC Madhya 13.74, CC Madhya 13.75, CC Madhya 17.3, CC Madhya 17.78, CC Madhya 19.18, CC Madhya 19.158, CC Madhya 20.18, CC Madhya 24.304, CC Antya 4.32, CC Antya 4.33, CC Antya 4.35, CC Antya 6.43, CC Antya 6.75, CC Antya 6.158, CC Antya 6.261, CC Antya 16.78, CC Antya 19.67, CC Antya 19.95
with him — CC Ādi 10.143, CC Madhya 4.185, CC Madhya 6.248, CC Madhya 6.249, CC Madhya 16.198, CC Antya 17.14
accompanied by — CC Ādi 17.227, CC Madhya 14.131, CC Madhya 15.184-185, CC Antya 3.151
along — CC Madhya 11.108, CC Madhya 17.11, CC Madhya 17.12, CC Madhya 17.18, CC Madhya 18.14, CC Antya 6.170, CC Antya 11.11, CC Antya 16.66