Skip to main content

CC Antya 11.87

Text

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā

Synonyms

purī-bhāratīra saṅge — with Paramānanda Purī and Brahmānanda Bhāratī; prabhu — Śrī Caitanya Mahāprabhu; bhikṣā kailā — honored the prasādam; sakala vaiṣṇava — all the Vaiṣṇavas; tabe — then; bhojana karilā — began to eat.

Translation

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasādam. When He began to eat, so did all the Vaiṣṇavas.