Skip to main content

Text 27

VERSO 27

Devanagari

Devanagari

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

Text

Texto

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat
uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Synonyms

Sinônimos

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — assim; trayaḥ — três; śaryāteḥ — do rei Śaryāti; abhavan — foram gerados; putrāḥ — filhos; ānartāt — de Ānarta; revataḥ — Revata; abhavat — nasceu.

Translation

Tradução

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.

O rei Śaryāti gerou três filhos, chamados Uttānabarhi, Ānarta e Bhūriṣeṇa. De Ānarta, surgiu um filho chamado Revata.