Skip to main content

Text 27

Sloka 27

Devanagari

Dévanágarí

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

Text

Verš

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat
uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Synonyms

Synonyma

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — takto; trayaḥ — tři; śaryāteḥ — krále Śaryātiho; abhavan — byli zplozeni; putrāḥ — synové; ānartāt — od Ānarty; revataḥ — Revata; abhavat — narodil se.

Translation

Překlad

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.

Král Śaryāti zplodil tři syny, kteří dostali jména Uttānabarhi, Ānarta a Bhūriṣeṇa. Ānartovi se narodil syn jménem Revata.