Skip to main content

ŚB 9.3.27

Devanagari

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

Text

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Synonyms

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.

Translation

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.