Skip to main content

Text 20

Sloka 20

Devanagari

Dévanágarí

वीतिहोत्रस्त्विन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।
उरुश्रवा: सुतस्तस्य देवदत्तस्ततोऽभवत् ॥ २० ॥

Text

Verš

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato ’bhavat
vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato ’bhavat

Synonyms

Synonyma

vītihotraḥ — Vītihotra; tu — but; indrasenāt — from Indrasena; tasya — of Vītihotra; satyaśravāḥ — known by the name Satyaśravā; abhūt — there was; uruśravāḥ — Uruśravā; sutaḥ — was the son; tasya — of him (Satyaśravā); devadattaḥ — Devadatta; tataḥ — from Uruśravā; abhavat — there was.

vītihotraḥ — Vītihotra; tu — ale; indrasenāt — Indraseny; tasya — Vītihotry; satyaśravāḥ — známý pod jménem Satyaśravā; abhūt — byl; uruśravāḥ — Uruśravā; sutaḥ — byl synem; tasya — jeho (Satyaśravy); devadattaḥ — Devadatta; tataḥ — od Uruśravy; abhavat — vzešel.

Translation

Překlad

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.

Indrasena se stal otcem Vītihotry, od něhož pak pocházel Satyaśravā. Ten měl syna jménem Uruśravā a od Uruśravy vzešel Devadatta.