Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

चित्रसेनो नरिष्यन्ताद‍ृक्षस्तस्य सुतोऽभवत् ।
तस्य मीढ्‍वांस्तत: पूर्ण इन्द्रसेनस्तु तत्सुत: ॥ १९ ॥

Text

Verš

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ
citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Synonyms

Synonyma

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).

citrasenaḥ — syn jménem Citrasena; nariṣyantāt — Nariṣyanty, dalšího Manuova syna; ṛkṣaḥ — Ṛkṣa; tasya — Citraseny; sutaḥ — syn; abhavat — stal se; tasya — jeho (Ṛkṣi); mīḍhvān — Mīḍhvān; tataḥ — od něho (Mīḍhvāna); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — ale; tat-sutaḥ — jeho syn (Pūrṇy).

Translation

Překlad

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.

Nariṣyanta měl syna jménem Citrasena a jeho syn se jmenoval Ṛkṣa. Ṛkṣovi se narodil Mīḍhvān, Mīḍhvānovi Pūrṇa a Pūrṇovi Indrasena.