Skip to main content

Texts 17-18

VERSOS 17-18

Devanagari

Devanagari

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥

Text

Texto

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Synonyms

Sinônimos

sarūpā — Sarūpā; asūta — gave birth; bhūtasya — of Bhūta; bhāryā — the wife; rudrān — Rudras; ca — and; koṭiśaḥ — ten million; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — thus; rudrasya — of these Rudras; pārṣadāḥ — their associates; ca — and; anye — other; ghorāḥ — very fearful; preta — ghosts; vināyakāḥ — and hobgoblins.

sarūpā — Sarūpā; asūta — deu à luz; bhūtasya — de Bhūta; bhāryā — a esposa; rudrān — Rudras; ca — e; koṭiśaḥ — dez milhões de; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — assim; rudrasya — desses Rudras; pārṣadāḥ — seus associados; ca — e; anye — outros; ghorāḥ — muito aterrorizantes; preta — fantasmas; vināyakāḥ — e duendes.

Translation

Tradução

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.

Sarūpā, a esposa de Bhūta, deu à luz dez milhões de Rudras, dentre os quais os onze principais Rudras eram Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa e Mahān. Seus associados, os fantasmas e duendes, que são bem ater­rorizantes, nasceram da outra esposa de Bhūta.

Purport

Comentário

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.

SIGNIFICADO—Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta teve duas esposas. Uma delas, Sarūpā, deu à luz os onze Rudras, e a outra esposa deu à luz os associados dos Rudras, conhecidos como fantasmas e duendes.