Skip to main content

Texts 17-18

Texts 17-18

Devanagari

Devanagari

सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिश: ।
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपि: ॥ १७ ॥
अजैकपादहिर्ब्रध्नो बहुरूपो महानिति ।
रुद्रस्य पार्षदाश्चान्ये घोरा: प्रेतविनायका: ॥ १८ ॥

Text

Texto

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Synonyms

Palabra por palabra

sarūpā — Sarūpā; asūta — gave birth; bhūtasya — of Bhūta; bhāryā — the wife; rudrān — Rudras; ca — and; koṭiśaḥ — ten million; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — thus; rudrasya — of these Rudras; pārṣadāḥ — their associates; ca — and; anye — other; ghorāḥ — very fearful; preta — ghosts; vināyakāḥ — and hobgoblins.

sarūpā — Sarūpā; asūta — dio a luz; bhūtasya — de Bhūta; bhāryā — la esposa; rudrān — rudras; ca — y; koṭiśaḥ — diez millones; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — así; rudrasya — de estos rudras; pārṣadāḥ — sus compañeros; ca — y; anye — otros; ghorāḥ — muy espantosos; preta — fantasmas; vināyakāḥ — y duendes.

Translation

Traducción

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.

Sarūpā, la esposa de Bhūta, trajo al mundo a los diez millones de rudras; de entre ellos, los once rudras principales fueron Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa y Mahān. Sus compañeros, los duendes y los fantasmas, que inspiran gran terror, nacieron de la otra esposa de Bhūta.

Purport

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.

Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta tuvo dos esposas. Una de ellas, Sarūpā, trajo al mundo a los once rudras, mientras que la otra fue madre de sus acompañantes, los fantasmas y los duendes.