Skip to main content

Texts 19-22

VERSOS 19-22

Devanagari

Devanagari

नमुचि: शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुर: ।
हयग्रीव: शङ्कुशिरा विप्रचित्तिरयोमुख: ॥ १९ ॥
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कल: ।
दैतेया दानवा यक्षा रक्षांसि च सहस्रश: ॥ २० ॥
सुमालिमालिप्रमुखा: कार्तस्वरपरिच्छदा: ।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
अभ्यर्दयन्नसम्भ्रान्ता: सिंहनादेन दुर्मदा: ।
गदाभि: परिघैर्बाणै: प्रासमुद्गरतोमरै: ॥ २२ ॥

Text

Texto

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Synonyms

Sinônimos

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — also; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — the Daityas; dānavāḥ — the Dānavas; yakṣāḥ — the Yakṣas; rakṣāṁsi — the Rākṣasas; ca — and; sahasraśaḥ — by the thousands; sumāli-māli-pramukhāḥ — others, headed by Sumāli and Māli; kārtasvara — of gold; paricchadāḥ — dressed in ornaments; pratiṣidhya — keeping back; indra-senā-agram — the front of Indra’s army; mṛtyoḥ — for death; api — even; durāsadam — difficult to approach; abhyardayan — harassed; asambhrāntāḥ — without fear; siṁha-nādena — with a sound like a lion; durmadāḥ — furious; gadābhiḥ — with clubs; parighaiḥ — with iron-studded bludgeons; bāṇaiḥ — with arrows; prāsa-mudgara-tomaraiḥ — with barbed missiles, mallets and lances.

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — também; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; dai­teyāḥ — os Daityas; dānavāḥ — os Dānavas; yakṣāḥ — os Yakṣas; rak­ṣāṁsi — os Rākṣasas; ca — e; sahasraśaḥ — aos milhares; sumāli-māli­-pramukhāḥ — outros, encabeçados por Sumāli e Māli; kārtasvara — de ouro; paricchadāḥ — usando joias; pratiṣidhya — fazendo frente; indra-senā-agram — às investidas do exército de Indra; mṛtyoḥ — para a morte; api — mesmo; durāsadam — difícil de se aproximar; abhyar­dayan — maltrataram; asambhrāntāḥ — destemidos; siṁha-nādena — com um ruído que parecia um leão; durmadāḥ — furiosos; gadā­bhiḥ — com maças; parighaiḥ — com clavas cravejadas de ferro; bāṇaiḥ — com flechas; prāsa-mudgara-tomaraiḥ — com projéteis farpa­dos, tacapes e lanças.

Translation

Tradução

Many hundreds and thousands of demons, demi-demons, Yakṣas, Rākṣasas [man-eaters] and others, headed by Sumāli and Māli, resisted the armies of King Indra, which even death personified cannot easily overcome. Among the demons were Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti and Utkala. Roaring tumultuously and fearlessly like lions, these invincible demons, all dressed in golden ornaments, gave pain to the demigods with weapons like clubs, bludgeons, arrows, barbed darts, mallets and lances.

Muitas centenas e milhares de demônios, semidemônios, Yakṣas, Rākṣasas [canibais] e outros, encabeçados por Sumāli e Māli, resistiram aos exércitos do rei Indra, os quais até mesmo a morte personificada sente dificuldade de sujeitar. Entre os demônios, constavam Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti e Utkala. Rugindo tumultuosa e destemidamente como leões, esses demônios invencíveis, estando todos vestidos com joias de ouro e empunhando armas, tais como maças, clavas, flechas, azagaias, tacapes e lanças, afligiam os semideuses.